Declension table of kusumita

Deva

MasculineSingularDualPlural
Nominativekusumitaḥ kusumitau kusumitāḥ
Vocativekusumita kusumitau kusumitāḥ
Accusativekusumitam kusumitau kusumitān
Instrumentalkusumitena kusumitābhyām kusumitaiḥ kusumitebhiḥ
Dativekusumitāya kusumitābhyām kusumitebhyaḥ
Ablativekusumitāt kusumitābhyām kusumitebhyaḥ
Genitivekusumitasya kusumitayoḥ kusumitānām
Locativekusumite kusumitayoḥ kusumiteṣu

Compound kusumita -

Adverb -kusumitam -kusumitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria