सुबन्तावली ?कुसुमशरासन

Roma

पुमान्एकद्विबहु
प्रथमाकुसुमशरासनः कुसुमशरासनौ कुसुमशरासनाः
सम्बोधनम्कुसुमशरासन कुसुमशरासनौ कुसुमशरासनाः
द्वितीयाकुसुमशरासनम् कुसुमशरासनौ कुसुमशरासनान्
तृतीयाकुसुमशरासनेन कुसुमशरासनाभ्याम् कुसुमशरासनैः कुसुमशरासनेभिः
चतुर्थीकुसुमशरासनाय कुसुमशरासनाभ्याम् कुसुमशरासनेभ्यः
पञ्चमीकुसुमशरासनात् कुसुमशरासनाभ्याम् कुसुमशरासनेभ्यः
षष्ठीकुसुमशरासनस्य कुसुमशरासनयोः कुसुमशरासनानाम्
सप्तमीकुसुमशरासने कुसुमशरासनयोः कुसुमशरासनेषु

समास कुसुमशरासन

अव्यय ॰कुसुमशरासनम् ॰कुसुमशरासनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria