सुबन्तावली कुसुमशर

Roma

पुमान्एकद्विबहु
प्रथमाकुसुमशरः कुसुमशरौ कुसुमशराः
सम्बोधनम्कुसुमशर कुसुमशरौ कुसुमशराः
द्वितीयाकुसुमशरम् कुसुमशरौ कुसुमशरान्
तृतीयाकुसुमशरेण कुसुमशराभ्याम् कुसुमशरैः कुसुमशरेभिः
चतुर्थीकुसुमशराय कुसुमशराभ्याम् कुसुमशरेभ्यः
पञ्चमीकुसुमशरात् कुसुमशराभ्याम् कुसुमशरेभ्यः
षष्ठीकुसुमशरस्य कुसुमशरयोः कुसुमशराणाम्
सप्तमीकुसुमशरे कुसुमशरयोः कुसुमशरेषु

समास कुसुमशर

अव्यय ॰कुसुमशरम् ॰कुसुमशरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria