Declension table of ?kusumayitavyā

Deva

FeminineSingularDualPlural
Nominativekusumayitavyā kusumayitavye kusumayitavyāḥ
Vocativekusumayitavye kusumayitavye kusumayitavyāḥ
Accusativekusumayitavyām kusumayitavye kusumayitavyāḥ
Instrumentalkusumayitavyayā kusumayitavyābhyām kusumayitavyābhiḥ
Dativekusumayitavyāyai kusumayitavyābhyām kusumayitavyābhyaḥ
Ablativekusumayitavyāyāḥ kusumayitavyābhyām kusumayitavyābhyaḥ
Genitivekusumayitavyāyāḥ kusumayitavyayoḥ kusumayitavyānām
Locativekusumayitavyāyām kusumayitavyayoḥ kusumayitavyāsu

Adverb -kusumayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria