Declension table of ?kusumayiṣyat

Deva

MasculineSingularDualPlural
Nominativekusumayiṣyan kusumayiṣyantau kusumayiṣyantaḥ
Vocativekusumayiṣyan kusumayiṣyantau kusumayiṣyantaḥ
Accusativekusumayiṣyantam kusumayiṣyantau kusumayiṣyataḥ
Instrumentalkusumayiṣyatā kusumayiṣyadbhyām kusumayiṣyadbhiḥ
Dativekusumayiṣyate kusumayiṣyadbhyām kusumayiṣyadbhyaḥ
Ablativekusumayiṣyataḥ kusumayiṣyadbhyām kusumayiṣyadbhyaḥ
Genitivekusumayiṣyataḥ kusumayiṣyatoḥ kusumayiṣyatām
Locativekusumayiṣyati kusumayiṣyatoḥ kusumayiṣyatsu

Compound kusumayiṣyat -

Adverb -kusumayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria