Declension table of ?kusumayat

Deva

MasculineSingularDualPlural
Nominativekusumayan kusumayantau kusumayantaḥ
Vocativekusumayan kusumayantau kusumayantaḥ
Accusativekusumayantam kusumayantau kusumayataḥ
Instrumentalkusumayatā kusumayadbhyām kusumayadbhiḥ
Dativekusumayate kusumayadbhyām kusumayadbhyaḥ
Ablativekusumayataḥ kusumayadbhyām kusumayadbhyaḥ
Genitivekusumayataḥ kusumayatoḥ kusumayatām
Locativekusumayati kusumayatoḥ kusumayatsu

Compound kusumayat -

Adverb -kusumayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria