Declension table of ?kusumayantī

Deva

FeminineSingularDualPlural
Nominativekusumayantī kusumayantyau kusumayantyaḥ
Vocativekusumayanti kusumayantyau kusumayantyaḥ
Accusativekusumayantīm kusumayantyau kusumayantīḥ
Instrumentalkusumayantyā kusumayantībhyām kusumayantībhiḥ
Dativekusumayantyai kusumayantībhyām kusumayantībhyaḥ
Ablativekusumayantyāḥ kusumayantībhyām kusumayantībhyaḥ
Genitivekusumayantyāḥ kusumayantyoḥ kusumayantīnām
Locativekusumayantyām kusumayantyoḥ kusumayantīṣu

Compound kusumayanti - kusumayantī -

Adverb -kusumayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria