सुबन्तावली ?कुसुमवत्

Roma

स्त्रीएकद्विबहु
प्रथमाकुसुमवत् कुसुमवतौ कुसुमवतः
सम्बोधनम्कुसुमवत् कुसुमवतौ कुसुमवतः
द्वितीयाकुसुमवतम् कुसुमवतौ कुसुमवतः
तृतीयाकुसुमवता कुसुमवद्भ्याम् कुसुमवद्भिः
चतुर्थीकुसुमवते कुसुमवद्भ्याम् कुसुमवद्भ्यः
पञ्चमीकुसुमवतः कुसुमवद्भ्याम् कुसुमवद्भ्यः
षष्ठीकुसुमवतः कुसुमवतोः कुसुमवताम्
सप्तमीकुसुमवति कुसुमवतोः कुसुमवत्सु

समास कुसुमवत्

अव्यय ॰कुसुमवत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria