Declension table of kusumamārgaṇa

Deva

MasculineSingularDualPlural
Nominativekusumamārgaṇaḥ kusumamārgaṇau kusumamārgaṇāḥ
Vocativekusumamārgaṇa kusumamārgaṇau kusumamārgaṇāḥ
Accusativekusumamārgaṇam kusumamārgaṇau kusumamārgaṇān
Instrumentalkusumamārgaṇena kusumamārgaṇābhyām kusumamārgaṇaiḥ kusumamārgaṇebhiḥ
Dativekusumamārgaṇāya kusumamārgaṇābhyām kusumamārgaṇebhyaḥ
Ablativekusumamārgaṇāt kusumamārgaṇābhyām kusumamārgaṇebhyaḥ
Genitivekusumamārgaṇasya kusumamārgaṇayoḥ kusumamārgaṇānām
Locativekusumamārgaṇe kusumamārgaṇayoḥ kusumamārgaṇeṣu

Compound kusumamārgaṇa -

Adverb -kusumamārgaṇam -kusumamārgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria