सुबन्तावली ?कुसुमकेतुमण्डलिन्

Roma

पुमान्एकद्विबहु
प्रथमाकुसुमकेतुमण्डली कुसुमकेतुमण्डलिनौ कुसुमकेतुमण्डलिनः
सम्बोधनम्कुसुमकेतुमण्डलिन् कुसुमकेतुमण्डलिनौ कुसुमकेतुमण्डलिनः
द्वितीयाकुसुमकेतुमण्डलिनम् कुसुमकेतुमण्डलिनौ कुसुमकेतुमण्डलिनः
तृतीयाकुसुमकेतुमण्डलिना कुसुमकेतुमण्डलिभ्याम् कुसुमकेतुमण्डलिभिः
चतुर्थीकुसुमकेतुमण्डलिने कुसुमकेतुमण्डलिभ्याम् कुसुमकेतुमण्डलिभ्यः
पञ्चमीकुसुमकेतुमण्डलिनः कुसुमकेतुमण्डलिभ्याम् कुसुमकेतुमण्डलिभ्यः
षष्ठीकुसुमकेतुमण्डलिनः कुसुमकेतुमण्डलिनोः कुसुमकेतुमण्डलिनाम्
सप्तमीकुसुमकेतुमण्डलिनि कुसुमकेतुमण्डलिनोः कुसुमकेतुमण्डलिषु

समास कुसुमकेतुमण्डलि

अव्यय ॰कुसुमकेतुमण्डलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria