सुबन्तावली ?कुसुमकार्मुक

Roma

पुमान्एकद्विबहु
प्रथमाकुसुमकार्मुकः कुसुमकार्मुकौ कुसुमकार्मुकाः
सम्बोधनम्कुसुमकार्मुक कुसुमकार्मुकौ कुसुमकार्मुकाः
द्वितीयाकुसुमकार्मुकम् कुसुमकार्मुकौ कुसुमकार्मुकान्
तृतीयाकुसुमकार्मुकेण कुसुमकार्मुकाभ्याम् कुसुमकार्मुकैः कुसुमकार्मुकेभिः
चतुर्थीकुसुमकार्मुकाय कुसुमकार्मुकाभ्याम् कुसुमकार्मुकेभ्यः
पञ्चमीकुसुमकार्मुकात् कुसुमकार्मुकाभ्याम् कुसुमकार्मुकेभ्यः
षष्ठीकुसुमकार्मुकस्य कुसुमकार्मुकयोः कुसुमकार्मुकाणाम्
सप्तमीकुसुमकार्मुके कुसुमकार्मुकयोः कुसुमकार्मुकेषु

समास कुसुमकार्मुक

अव्यय ॰कुसुमकार्मुकम् ॰कुसुमकार्मुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria