सुबन्तावली कुसुमधन्वन्

Roma

पुमान्एकद्विबहु
प्रथमाकुसुमधन्वा कुसुमधन्वानौ कुसुमधन्वानः
सम्बोधनम्कुसुमधन्वन् कुसुमधन्वानौ कुसुमधन्वानः
द्वितीयाकुसुमधन्वानम् कुसुमधन्वानौ कुसुमधन्वनः
तृतीयाकुसुमधन्वना कुसुमधन्वभ्याम् कुसुमधन्वभिः
चतुर्थीकुसुमधन्वने कुसुमधन्वभ्याम् कुसुमधन्वभ्यः
पञ्चमीकुसुमधन्वनः कुसुमधन्वभ्याम् कुसुमधन्वभ्यः
षष्ठीकुसुमधन्वनः कुसुमधन्वनोः कुसुमधन्वनाम्
सप्तमीकुसुमधन्वनि कुसुमधन्वनोः कुसुमधन्वसु

समास कुसुमधन्व

अव्यय ॰कुसुमधन्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria