सुबन्तावली ?कुसुमाञ्जलिप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमाकुसुमाञ्जलिप्रकाशः कुसुमाञ्जलिप्रकाशौ कुसुमाञ्जलिप्रकाशाः
सम्बोधनम्कुसुमाञ्जलिप्रकाश कुसुमाञ्जलिप्रकाशौ कुसुमाञ्जलिप्रकाशाः
द्वितीयाकुसुमाञ्जलिप्रकाशम् कुसुमाञ्जलिप्रकाशौ कुसुमाञ्जलिप्रकाशान्
तृतीयाकुसुमाञ्जलिप्रकाशेन कुसुमाञ्जलिप्रकाशाभ्याम् कुसुमाञ्जलिप्रकाशैः कुसुमाञ्जलिप्रकाशेभिः
चतुर्थीकुसुमाञ्जलिप्रकाशाय कुसुमाञ्जलिप्रकाशाभ्याम् कुसुमाञ्जलिप्रकाशेभ्यः
पञ्चमीकुसुमाञ्जलिप्रकाशात् कुसुमाञ्जलिप्रकाशाभ्याम् कुसुमाञ्जलिप्रकाशेभ्यः
षष्ठीकुसुमाञ्जलिप्रकाशस्य कुसुमाञ्जलिप्रकाशयोः कुसुमाञ्जलिप्रकाशानाम्
सप्तमीकुसुमाञ्जलिप्रकाशे कुसुमाञ्जलिप्रकाशयोः कुसुमाञ्जलिप्रकाशेषु

समास कुसुमाञ्जलिप्रकाश

अव्यय ॰कुसुमाञ्जलिप्रकाशम् ॰कुसुमाञ्जलिप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria