सुबन्तावली ?कुसुमाञ्जलिकारिकाव्याख्या

Roma

स्त्रीएकद्विबहु
प्रथमाकुसुमाञ्जलिकारिकाव्याख्या कुसुमाञ्जलिकारिकाव्याख्ये कुसुमाञ्जलिकारिकाव्याख्याः
सम्बोधनम्कुसुमाञ्जलिकारिकाव्याख्ये कुसुमाञ्जलिकारिकाव्याख्ये कुसुमाञ्जलिकारिकाव्याख्याः
द्वितीयाकुसुमाञ्जलिकारिकाव्याख्याम् कुसुमाञ्जलिकारिकाव्याख्ये कुसुमाञ्जलिकारिकाव्याख्याः
तृतीयाकुसुमाञ्जलिकारिकाव्याख्यया कुसुमाञ्जलिकारिकाव्याख्याभ्याम् कुसुमाञ्जलिकारिकाव्याख्याभिः
चतुर्थीकुसुमाञ्जलिकारिकाव्याख्यायै कुसुमाञ्जलिकारिकाव्याख्याभ्याम् कुसुमाञ्जलिकारिकाव्याख्याभ्यः
पञ्चमीकुसुमाञ्जलिकारिकाव्याख्यायाः कुसुमाञ्जलिकारिकाव्याख्याभ्याम् कुसुमाञ्जलिकारिकाव्याख्याभ्यः
षष्ठीकुसुमाञ्जलिकारिकाव्याख्यायाः कुसुमाञ्जलिकारिकाव्याख्ययोः कुसुमाञ्जलिकारिकाव्याख्याणाम्
सप्तमीकुसुमाञ्जलिकारिकाव्याख्यायाम् कुसुमाञ्जलिकारिकाव्याख्ययोः कुसुमाञ्जलिकारिकाव्याख्यासु

अव्यय ॰कुसुमाञ्जलिकारिकाव्याख्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria