सुबन्तावली ?कुसुमावचय

Roma

पुमान्एकद्विबहु
प्रथमाकुसुमावचयः कुसुमावचयौ कुसुमावचयाः
सम्बोधनम्कुसुमावचय कुसुमावचयौ कुसुमावचयाः
द्वितीयाकुसुमावचयम् कुसुमावचयौ कुसुमावचयान्
तृतीयाकुसुमावचयेन कुसुमावचयाभ्याम् कुसुमावचयैः कुसुमावचयेभिः
चतुर्थीकुसुमावचयाय कुसुमावचयाभ्याम् कुसुमावचयेभ्यः
पञ्चमीकुसुमावचयात् कुसुमावचयाभ्याम् कुसुमावचयेभ्यः
षष्ठीकुसुमावचयस्य कुसुमावचययोः कुसुमावचयानाम्
सप्तमीकुसुमावचये कुसुमावचययोः कुसुमावचयेषु

समास कुसुमावचय

अव्यय ॰कुसुमावचयम् ॰कुसुमावचयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria