सुबन्तावली ?कुसुमाभिज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाकुसुमाभिज्ञः कुसुमाभिज्ञौ कुसुमाभिज्ञाः
सम्बोधनम्कुसुमाभिज्ञ कुसुमाभिज्ञौ कुसुमाभिज्ञाः
द्वितीयाकुसुमाभिज्ञम् कुसुमाभिज्ञौ कुसुमाभिज्ञान्
तृतीयाकुसुमाभिज्ञेन कुसुमाभिज्ञाभ्याम् कुसुमाभिज्ञैः कुसुमाभिज्ञेभिः
चतुर्थीकुसुमाभिज्ञाय कुसुमाभिज्ञाभ्याम् कुसुमाभिज्ञेभ्यः
पञ्चमीकुसुमाभिज्ञात् कुसुमाभिज्ञाभ्याम् कुसुमाभिज्ञेभ्यः
षष्ठीकुसुमाभिज्ञस्य कुसुमाभिज्ञयोः कुसुमाभिज्ञानाम्
सप्तमीकुसुमाभिज्ञे कुसुमाभिज्ञयोः कुसुमाभिज्ञेषु

समास कुसुमाभिज्ञ

अव्यय ॰कुसुमाभिज्ञम् ॰कुसुमाभिज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria