Declension table of kustubha

Deva

MasculineSingularDualPlural
Nominativekustubhaḥ kustubhau kustubhāḥ
Vocativekustubha kustubhau kustubhāḥ
Accusativekustubham kustubhau kustubhān
Instrumentalkustubhena kustubhābhyām kustubhaiḥ kustubhebhiḥ
Dativekustubhāya kustubhābhyām kustubhebhyaḥ
Ablativekustubhāt kustubhābhyām kustubhebhyaḥ
Genitivekustubhasya kustubhayoḥ kustubhānām
Locativekustubhe kustubhayoḥ kustubheṣu

Compound kustubha -

Adverb -kustubham -kustubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria