Declension table of ?kusṛti

Deva

MasculineSingularDualPlural
Nominativekusṛtiḥ kusṛtī kusṛtayaḥ
Vocativekusṛte kusṛtī kusṛtayaḥ
Accusativekusṛtim kusṛtī kusṛtīn
Instrumentalkusṛtinā kusṛtibhyām kusṛtibhiḥ
Dativekusṛtaye kusṛtibhyām kusṛtibhyaḥ
Ablativekusṛteḥ kusṛtibhyām kusṛtibhyaḥ
Genitivekusṛteḥ kusṛtyoḥ kusṛtīnām
Locativekusṛtau kusṛtyoḥ kusṛtiṣu

Compound kusṛti -

Adverb -kusṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria