Declension table of kuruśravaṇa

Deva

MasculineSingularDualPlural
Nominativekuruśravaṇaḥ kuruśravaṇau kuruśravaṇāḥ
Vocativekuruśravaṇa kuruśravaṇau kuruśravaṇāḥ
Accusativekuruśravaṇam kuruśravaṇau kuruśravaṇān
Instrumentalkuruśravaṇena kuruśravaṇābhyām kuruśravaṇaiḥ kuruśravaṇebhiḥ
Dativekuruśravaṇāya kuruśravaṇābhyām kuruśravaṇebhyaḥ
Ablativekuruśravaṇāt kuruśravaṇābhyām kuruśravaṇebhyaḥ
Genitivekuruśravaṇasya kuruśravaṇayoḥ kuruśravaṇānām
Locativekuruśravaṇe kuruśravaṇayoḥ kuruśravaṇeṣu

Compound kuruśravaṇa -

Adverb -kuruśravaṇam -kuruśravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria