Declension table of kuruvarṣa

Deva

NeuterSingularDualPlural
Nominativekuruvarṣam kuruvarṣe kuruvarṣāṇi
Vocativekuruvarṣa kuruvarṣe kuruvarṣāṇi
Accusativekuruvarṣam kuruvarṣe kuruvarṣāṇi
Instrumentalkuruvarṣeṇa kuruvarṣābhyām kuruvarṣaiḥ
Dativekuruvarṣāya kuruvarṣābhyām kuruvarṣebhyaḥ
Ablativekuruvarṣāt kuruvarṣābhyām kuruvarṣebhyaḥ
Genitivekuruvarṣasya kuruvarṣayoḥ kuruvarṣāṇām
Locativekuruvarṣe kuruvarṣayoḥ kuruvarṣeṣu

Compound kuruvarṣa -

Adverb -kuruvarṣam -kuruvarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria