Declension table of ?kurūpin

Deva

NeuterSingularDualPlural
Nominativekurūpi kurūpiṇī kurūpīṇi
Vocativekurūpin kurūpi kurūpiṇī kurūpīṇi
Accusativekurūpi kurūpiṇī kurūpīṇi
Instrumentalkurūpiṇā kurūpibhyām kurūpibhiḥ
Dativekurūpiṇe kurūpibhyām kurūpibhyaḥ
Ablativekurūpiṇaḥ kurūpibhyām kurūpibhyaḥ
Genitivekurūpiṇaḥ kurūpiṇoḥ kurūpiṇām
Locativekurūpiṇi kurūpiṇoḥ kurūpiṣu

Compound kurūpi -

Adverb -kurūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria