Declension table of ?kurunandanā

Deva

FeminineSingularDualPlural
Nominativekurunandanā kurunandane kurunandanāḥ
Vocativekurunandane kurunandane kurunandanāḥ
Accusativekurunandanām kurunandane kurunandanāḥ
Instrumentalkurunandanayā kurunandanābhyām kurunandanābhiḥ
Dativekurunandanāyai kurunandanābhyām kurunandanābhyaḥ
Ablativekurunandanāyāḥ kurunandanābhyām kurunandanābhyaḥ
Genitivekurunandanāyāḥ kurunandanayoḥ kurunandanānām
Locativekurunandanāyām kurunandanayoḥ kurunandanāsu

Adverb -kurunandanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria