Declension table of kurukṣetra

Deva

NeuterSingularDualPlural
Nominativekurukṣetram kurukṣetre kurukṣetrāṇi
Vocativekurukṣetra kurukṣetre kurukṣetrāṇi
Accusativekurukṣetram kurukṣetre kurukṣetrāṇi
Instrumentalkurukṣetreṇa kurukṣetrābhyām kurukṣetraiḥ
Dativekurukṣetrāya kurukṣetrābhyām kurukṣetrebhyaḥ
Ablativekurukṣetrāt kurukṣetrābhyām kurukṣetrebhyaḥ
Genitivekurukṣetrasya kurukṣetrayoḥ kurukṣetrāṇām
Locativekurukṣetre kurukṣetrayoḥ kurukṣetreṣu

Compound kurukṣetra -

Adverb -kurukṣetram -kurukṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria