Declension table of kurujāṅgala

Deva

NeuterSingularDualPlural
Nominativekurujāṅgalam kurujāṅgale kurujāṅgalāni
Vocativekurujāṅgala kurujāṅgale kurujāṅgalāni
Accusativekurujāṅgalam kurujāṅgale kurujāṅgalāni
Instrumentalkurujāṅgalena kurujāṅgalābhyām kurujāṅgalaiḥ
Dativekurujāṅgalāya kurujāṅgalābhyām kurujāṅgalebhyaḥ
Ablativekurujāṅgalāt kurujāṅgalābhyām kurujāṅgalebhyaḥ
Genitivekurujāṅgalasya kurujāṅgalayoḥ kurujāṅgalānām
Locativekurujāṅgale kurujāṅgalayoḥ kurujāṅgaleṣu

Compound kurujāṅgala -

Adverb -kurujāṅgalam -kurujāṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria