Declension table of kurujāṅgala

Deva

MasculineSingularDualPlural
Nominativekurujāṅgalaḥ kurujāṅgalau kurujāṅgalāḥ
Vocativekurujāṅgala kurujāṅgalau kurujāṅgalāḥ
Accusativekurujāṅgalam kurujāṅgalau kurujāṅgalān
Instrumentalkurujāṅgalena kurujāṅgalābhyām kurujāṅgalaiḥ kurujāṅgalebhiḥ
Dativekurujāṅgalāya kurujāṅgalābhyām kurujāṅgalebhyaḥ
Ablativekurujāṅgalāt kurujāṅgalābhyām kurujāṅgalebhyaḥ
Genitivekurujāṅgalasya kurujāṅgalayoḥ kurujāṅgalānām
Locativekurujāṅgale kurujāṅgalayoḥ kurujāṅgaleṣu

Compound kurujāṅgala -

Adverb -kurujāṅgalam -kurujāṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria