सुबन्तावली ?कुरङ्गनयना

Roma

स्त्रीएकद्विबहु
प्रथमाकुरङ्गनयना कुरङ्गनयने कुरङ्गनयनाः
सम्बोधनम्कुरङ्गनयने कुरङ्गनयने कुरङ्गनयनाः
द्वितीयाकुरङ्गनयनाम् कुरङ्गनयने कुरङ्गनयनाः
तृतीयाकुरङ्गनयनया कुरङ्गनयनाभ्याम् कुरङ्गनयनाभिः
चतुर्थीकुरङ्गनयनायै कुरङ्गनयनाभ्याम् कुरङ्गनयनाभ्यः
पञ्चमीकुरङ्गनयनायाः कुरङ्गनयनाभ्याम् कुरङ्गनयनाभ्यः
षष्ठीकुरङ्गनयनायाः कुरङ्गनयनयोः कुरङ्गनयनानाम्
सप्तमीकुरङ्गनयनायाम् कुरङ्गनयनयोः कुरङ्गनयनासु

अव्यय ॰कुरङ्गनयनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria