सुबन्तावली ?कुरङ्गायितव्या

Roma

स्त्रीएकद्विबहु
प्रथमाकुरङ्गायितव्या कुरङ्गायितव्ये कुरङ्गायितव्याः
सम्बोधनम्कुरङ्गायितव्ये कुरङ्गायितव्ये कुरङ्गायितव्याः
द्वितीयाकुरङ्गायितव्याम् कुरङ्गायितव्ये कुरङ्गायितव्याः
तृतीयाकुरङ्गायितव्यया कुरङ्गायितव्याभ्याम् कुरङ्गायितव्याभिः
चतुर्थीकुरङ्गायितव्यायै कुरङ्गायितव्याभ्याम् कुरङ्गायितव्याभ्यः
पञ्चमीकुरङ्गायितव्यायाः कुरङ्गायितव्याभ्याम् कुरङ्गायितव्याभ्यः
षष्ठीकुरङ्गायितव्यायाः कुरङ्गायितव्ययोः कुरङ्गायितव्यानाम्
सप्तमीकुरङ्गायितव्यायाम् कुरङ्गायितव्ययोः कुरङ्गायितव्यासु

अव्यय ॰कुरङ्गायितव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria