सुबन्तावली ?कुरङ्गायितव्य

Roma

पुमान्एकद्विबहु
प्रथमाकुरङ्गायितव्यः कुरङ्गायितव्यौ कुरङ्गायितव्याः
सम्बोधनम्कुरङ्गायितव्य कुरङ्गायितव्यौ कुरङ्गायितव्याः
द्वितीयाकुरङ्गायितव्यम् कुरङ्गायितव्यौ कुरङ्गायितव्यान्
तृतीयाकुरङ्गायितव्येन कुरङ्गायितव्याभ्याम् कुरङ्गायितव्यैः कुरङ्गायितव्येभिः
चतुर्थीकुरङ्गायितव्याय कुरङ्गायितव्याभ्याम् कुरङ्गायितव्येभ्यः
पञ्चमीकुरङ्गायितव्यात् कुरङ्गायितव्याभ्याम् कुरङ्गायितव्येभ्यः
षष्ठीकुरङ्गायितव्यस्य कुरङ्गायितव्ययोः कुरङ्गायितव्यानाम्
सप्तमीकुरङ्गायितव्ये कुरङ्गायितव्ययोः कुरङ्गायितव्येषु

समास कुरङ्गायितव्य

अव्यय ॰कुरङ्गायितव्यम् ॰कुरङ्गायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria