सुबन्तावली ?कुरङ्गायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकुरङ्गायिष्यन्ती कुरङ्गायिष्यन्त्यौ कुरङ्गायिष्यन्त्यः
सम्बोधनम्कुरङ्गायिष्यन्ति कुरङ्गायिष्यन्त्यौ कुरङ्गायिष्यन्त्यः
द्वितीयाकुरङ्गायिष्यन्तीम् कुरङ्गायिष्यन्त्यौ कुरङ्गायिष्यन्तीः
तृतीयाकुरङ्गायिष्यन्त्या कुरङ्गायिष्यन्तीभ्याम् कुरङ्गायिष्यन्तीभिः
चतुर्थीकुरङ्गायिष्यन्त्यै कुरङ्गायिष्यन्तीभ्याम् कुरङ्गायिष्यन्तीभ्यः
पञ्चमीकुरङ्गायिष्यन्त्याः कुरङ्गायिष्यन्तीभ्याम् कुरङ्गायिष्यन्तीभ्यः
षष्ठीकुरङ्गायिष्यन्त्याः कुरङ्गायिष्यन्त्योः कुरङ्गायिष्यन्तीनाम्
सप्तमीकुरङ्गायिष्यन्त्याम् कुरङ्गायिष्यन्त्योः कुरङ्गायिष्यन्तीषु

समास कुरङ्गायिष्यन्ति कुरङ्गायिष्यन्ती

अव्यय ॰कुरङ्गायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria