सुबन्तावली ?कुरङ्गायिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाकुरङ्गायिष्यमाणा कुरङ्गायिष्यमाणे कुरङ्गायिष्यमाणाः
सम्बोधनम्कुरङ्गायिष्यमाणे कुरङ्गायिष्यमाणे कुरङ्गायिष्यमाणाः
द्वितीयाकुरङ्गायिष्यमाणाम् कुरङ्गायिष्यमाणे कुरङ्गायिष्यमाणाः
तृतीयाकुरङ्गायिष्यमाणया कुरङ्गायिष्यमाणाभ्याम् कुरङ्गायिष्यमाणाभिः
चतुर्थीकुरङ्गायिष्यमाणायै कुरङ्गायिष्यमाणाभ्याम् कुरङ्गायिष्यमाणाभ्यः
पञ्चमीकुरङ्गायिष्यमाणायाः कुरङ्गायिष्यमाणाभ्याम् कुरङ्गायिष्यमाणाभ्यः
षष्ठीकुरङ्गायिष्यमाणायाः कुरङ्गायिष्यमाणयोः कुरङ्गायिष्यमाणानाम्
सप्तमीकुरङ्गायिष्यमाणायाम् कुरङ्गायिष्यमाणयोः कुरङ्गायिष्यमाणासु

अव्यय ॰कुरङ्गायिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria