सुबन्तावली ?कुरङ्गायमाण

Roma

पुमान्एकद्विबहु
प्रथमाकुरङ्गायमाणः कुरङ्गायमाणौ कुरङ्गायमाणाः
सम्बोधनम्कुरङ्गायमाण कुरङ्गायमाणौ कुरङ्गायमाणाः
द्वितीयाकुरङ्गायमाणम् कुरङ्गायमाणौ कुरङ्गायमाणान्
तृतीयाकुरङ्गायमाणेन कुरङ्गायमाणाभ्याम् कुरङ्गायमाणैः कुरङ्गायमाणेभिः
चतुर्थीकुरङ्गायमाणाय कुरङ्गायमाणाभ्याम् कुरङ्गायमाणेभ्यः
पञ्चमीकुरङ्गायमाणात् कुरङ्गायमाणाभ्याम् कुरङ्गायमाणेभ्यः
षष्ठीकुरङ्गायमाणस्य कुरङ्गायमाणयोः कुरङ्गायमाणानाम्
सप्तमीकुरङ्गायमाणे कुरङ्गायमाणयोः कुरङ्गायमाणेषु

समास कुरङ्गायमाण

अव्यय ॰कुरङ्गायमाणम् ॰कुरङ्गायमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria