Declension table of ?kupyat

Deva

MasculineSingularDualPlural
Nominativekupyan kupyantau kupyantaḥ
Vocativekupyan kupyantau kupyantaḥ
Accusativekupyantam kupyantau kupyataḥ
Instrumentalkupyatā kupyadbhyām kupyadbhiḥ
Dativekupyate kupyadbhyām kupyadbhyaḥ
Ablativekupyataḥ kupyadbhyām kupyadbhyaḥ
Genitivekupyataḥ kupyatoḥ kupyatām
Locativekupyati kupyatoḥ kupyatsu

Compound kupyat -

Adverb -kupyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria