Declension table of ?kupyamāna

Deva

NeuterSingularDualPlural
Nominativekupyamānam kupyamāne kupyamānāni
Vocativekupyamāna kupyamāne kupyamānāni
Accusativekupyamānam kupyamāne kupyamānāni
Instrumentalkupyamānena kupyamānābhyām kupyamānaiḥ
Dativekupyamānāya kupyamānābhyām kupyamānebhyaḥ
Ablativekupyamānāt kupyamānābhyām kupyamānebhyaḥ
Genitivekupyamānasya kupyamānayoḥ kupyamānānām
Locativekupyamāne kupyamānayoḥ kupyamāneṣu

Compound kupyamāna -

Adverb -kupyamānam -kupyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria