Declension table of ?kupuruṣajanitā

Deva

FeminineSingularDualPlural
Nominativekupuruṣajanitā kupuruṣajanite kupuruṣajanitāḥ
Vocativekupuruṣajanite kupuruṣajanite kupuruṣajanitāḥ
Accusativekupuruṣajanitām kupuruṣajanite kupuruṣajanitāḥ
Instrumentalkupuruṣajanitayā kupuruṣajanitābhyām kupuruṣajanitābhiḥ
Dativekupuruṣajanitāyai kupuruṣajanitābhyām kupuruṣajanitābhyaḥ
Ablativekupuruṣajanitāyāḥ kupuruṣajanitābhyām kupuruṣajanitābhyaḥ
Genitivekupuruṣajanitāyāḥ kupuruṣajanitayoḥ kupuruṣajanitānām
Locativekupuruṣajanitāyām kupuruṣajanitayoḥ kupuruṣajanitāsu

Adverb -kupuruṣajanitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria