सुबन्तावली ?कुपिञ्जल

Roma

पुमान्एकद्विबहु
प्रथमाकुपिञ्जलः कुपिञ्जलौ कुपिञ्जलाः
सम्बोधनम्कुपिञ्जल कुपिञ्जलौ कुपिञ्जलाः
द्वितीयाकुपिञ्जलम् कुपिञ्जलौ कुपिञ्जलान्
तृतीयाकुपिञ्जलेन कुपिञ्जलाभ्याम् कुपिञ्जलैः कुपिञ्जलेभिः
चतुर्थीकुपिञ्जलाय कुपिञ्जलाभ्याम् कुपिञ्जलेभ्यः
पञ्चमीकुपिञ्जलात् कुपिञ्जलाभ्याम् कुपिञ्जलेभ्यः
षष्ठीकुपिञ्जलस्य कुपिञ्जलयोः कुपिञ्जलानाम्
सप्तमीकुपिञ्जले कुपिञ्जलयोः कुपिञ्जलेषु

समास कुपिञ्जल

अव्यय ॰कुपिञ्जलम् ॰कुपिञ्जलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria