Declension table of ?kupitavat

Deva

MasculineSingularDualPlural
Nominativekupitavān kupitavantau kupitavantaḥ
Vocativekupitavan kupitavantau kupitavantaḥ
Accusativekupitavantam kupitavantau kupitavataḥ
Instrumentalkupitavatā kupitavadbhyām kupitavadbhiḥ
Dativekupitavate kupitavadbhyām kupitavadbhyaḥ
Ablativekupitavataḥ kupitavadbhyām kupitavadbhyaḥ
Genitivekupitavataḥ kupitavatoḥ kupitavatām
Locativekupitavati kupitavatoḥ kupitavatsu

Compound kupitavat -

Adverb -kupitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria