सुबन्तावली ?कुपथचर

Roma

नपुंसकम्एकद्विबहु
प्रथमाकुपथचरम् कुपथचरे कुपथचराणि
सम्बोधनम्कुपथचर कुपथचरे कुपथचराणि
द्वितीयाकुपथचरम् कुपथचरे कुपथचराणि
तृतीयाकुपथचरेण कुपथचराभ्याम् कुपथचरैः
चतुर्थीकुपथचराय कुपथचराभ्याम् कुपथचरेभ्यः
पञ्चमीकुपथचरात् कुपथचराभ्याम् कुपथचरेभ्यः
षष्ठीकुपथचरस्य कुपथचरयोः कुपथचराणाम्
सप्तमीकुपथचरे कुपथचरयोः कुपथचरेषु

समास कुपथचर

अव्यय ॰कुपथचरम् ॰कुपथचरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria