सुबन्तावली ?कुपटु

Roma

पुमान्एकद्विबहु
प्रथमाकुपटुः कुपटू कुपटवः
सम्बोधनम्कुपटो कुपटू कुपटवः
द्वितीयाकुपटुम् कुपटू कुपटून्
तृतीयाकुपटुना कुपटुभ्याम् कुपटुभिः
चतुर्थीकुपटवे कुपटुभ्याम् कुपटुभ्यः
पञ्चमीकुपटोः कुपटुभ्याम् कुपटुभ्यः
षष्ठीकुपटोः कुपट्वोः कुपटूनाम्
सप्तमीकुपटौ कुपट्वोः कुपटुषु

समास कुपटु

अव्यय ॰कुपटु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria