Declension table of kuntibhoja

Deva

MasculineSingularDualPlural
Nominativekuntibhojaḥ kuntibhojau kuntibhojāḥ
Vocativekuntibhoja kuntibhojau kuntibhojāḥ
Accusativekuntibhojam kuntibhojau kuntibhojān
Instrumentalkuntibhojena kuntibhojābhyām kuntibhojaiḥ kuntibhojebhiḥ
Dativekuntibhojāya kuntibhojābhyām kuntibhojebhyaḥ
Ablativekuntibhojāt kuntibhojābhyām kuntibhojebhyaḥ
Genitivekuntibhojasya kuntibhojayoḥ kuntibhojānām
Locativekuntibhoje kuntibhojayoḥ kuntibhojeṣu

Compound kuntibhoja -

Adverb -kuntibhojam -kuntibhojāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria