Declension table of kunti

Deva

MasculineSingularDualPlural
Nominativekuntiḥ kuntī kuntayaḥ
Vocativekunte kuntī kuntayaḥ
Accusativekuntim kuntī kuntīn
Instrumentalkuntinā kuntibhyām kuntibhiḥ
Dativekuntaye kuntibhyām kuntibhyaḥ
Ablativekunteḥ kuntibhyām kuntibhyaḥ
Genitivekunteḥ kuntyoḥ kuntīnām
Locativekuntau kuntyoḥ kuntiṣu

Compound kunti -

Adverb -kunti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria