Declension table of ?kunthyamāna

Deva

NeuterSingularDualPlural
Nominativekunthyamānam kunthyamāne kunthyamānāni
Vocativekunthyamāna kunthyamāne kunthyamānāni
Accusativekunthyamānam kunthyamāne kunthyamānāni
Instrumentalkunthyamānena kunthyamānābhyām kunthyamānaiḥ
Dativekunthyamānāya kunthyamānābhyām kunthyamānebhyaḥ
Ablativekunthyamānāt kunthyamānābhyām kunthyamānebhyaḥ
Genitivekunthyamānasya kunthyamānayoḥ kunthyamānānām
Locativekunthyamāne kunthyamānayoḥ kunthyamāneṣu

Compound kunthyamāna -

Adverb -kunthyamānam -kunthyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria