Declension table of ?kunthyamāna

Deva

MasculineSingularDualPlural
Nominativekunthyamānaḥ kunthyamānau kunthyamānāḥ
Vocativekunthyamāna kunthyamānau kunthyamānāḥ
Accusativekunthyamānam kunthyamānau kunthyamānān
Instrumentalkunthyamānena kunthyamānābhyām kunthyamānaiḥ kunthyamānebhiḥ
Dativekunthyamānāya kunthyamānābhyām kunthyamānebhyaḥ
Ablativekunthyamānāt kunthyamānābhyām kunthyamānebhyaḥ
Genitivekunthyamānasya kunthyamānayoḥ kunthyamānānām
Locativekunthyamāne kunthyamānayoḥ kunthyamāneṣu

Compound kunthyamāna -

Adverb -kunthyamānam -kunthyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria