Declension table of ?kunthya

Deva

NeuterSingularDualPlural
Nominativekunthyam kunthye kunthyāni
Vocativekunthya kunthye kunthyāni
Accusativekunthyam kunthye kunthyāni
Instrumentalkunthyena kunthyābhyām kunthyaiḥ
Dativekunthyāya kunthyābhyām kunthyebhyaḥ
Ablativekunthyāt kunthyābhyām kunthyebhyaḥ
Genitivekunthyasya kunthyayoḥ kunthyānām
Locativekunthye kunthyayoḥ kunthyeṣu

Compound kunthya -

Adverb -kunthyam -kunthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria