Declension table of ?kunthitavya

Deva

NeuterSingularDualPlural
Nominativekunthitavyam kunthitavye kunthitavyāni
Vocativekunthitavya kunthitavye kunthitavyāni
Accusativekunthitavyam kunthitavye kunthitavyāni
Instrumentalkunthitavyena kunthitavyābhyām kunthitavyaiḥ
Dativekunthitavyāya kunthitavyābhyām kunthitavyebhyaḥ
Ablativekunthitavyāt kunthitavyābhyām kunthitavyebhyaḥ
Genitivekunthitavyasya kunthitavyayoḥ kunthitavyānām
Locativekunthitavye kunthitavyayoḥ kunthitavyeṣu

Compound kunthitavya -

Adverb -kunthitavyam -kunthitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria