Declension table of ?kunthitavya

Deva

MasculineSingularDualPlural
Nominativekunthitavyaḥ kunthitavyau kunthitavyāḥ
Vocativekunthitavya kunthitavyau kunthitavyāḥ
Accusativekunthitavyam kunthitavyau kunthitavyān
Instrumentalkunthitavyena kunthitavyābhyām kunthitavyaiḥ kunthitavyebhiḥ
Dativekunthitavyāya kunthitavyābhyām kunthitavyebhyaḥ
Ablativekunthitavyāt kunthitavyābhyām kunthitavyebhyaḥ
Genitivekunthitavyasya kunthitavyayoḥ kunthitavyānām
Locativekunthitavye kunthitavyayoḥ kunthitavyeṣu

Compound kunthitavya -

Adverb -kunthitavyam -kunthitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria