Declension table of kunthitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kunthitavatī | kunthitavatyau | kunthitavatyaḥ |
Vocative | kunthitavati | kunthitavatyau | kunthitavatyaḥ |
Accusative | kunthitavatīm | kunthitavatyau | kunthitavatīḥ |
Instrumental | kunthitavatyā | kunthitavatībhyām | kunthitavatībhiḥ |
Dative | kunthitavatyai | kunthitavatībhyām | kunthitavatībhyaḥ |
Ablative | kunthitavatyāḥ | kunthitavatībhyām | kunthitavatībhyaḥ |
Genitive | kunthitavatyāḥ | kunthitavatyoḥ | kunthitavatīnām |
Locative | kunthitavatyām | kunthitavatyoḥ | kunthitavatīṣu |