Declension table of ?kunthitavatī

Deva

FeminineSingularDualPlural
Nominativekunthitavatī kunthitavatyau kunthitavatyaḥ
Vocativekunthitavati kunthitavatyau kunthitavatyaḥ
Accusativekunthitavatīm kunthitavatyau kunthitavatīḥ
Instrumentalkunthitavatyā kunthitavatībhyām kunthitavatībhiḥ
Dativekunthitavatyai kunthitavatībhyām kunthitavatībhyaḥ
Ablativekunthitavatyāḥ kunthitavatībhyām kunthitavatībhyaḥ
Genitivekunthitavatyāḥ kunthitavatyoḥ kunthitavatīnām
Locativekunthitavatyām kunthitavatyoḥ kunthitavatīṣu

Compound kunthitavati - kunthitavatī -

Adverb -kunthitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria