Declension table of ?kunthitavat

Deva

MasculineSingularDualPlural
Nominativekunthitavān kunthitavantau kunthitavantaḥ
Vocativekunthitavan kunthitavantau kunthitavantaḥ
Accusativekunthitavantam kunthitavantau kunthitavataḥ
Instrumentalkunthitavatā kunthitavadbhyām kunthitavadbhiḥ
Dativekunthitavate kunthitavadbhyām kunthitavadbhyaḥ
Ablativekunthitavataḥ kunthitavadbhyām kunthitavadbhyaḥ
Genitivekunthitavataḥ kunthitavatoḥ kunthitavatām
Locativekunthitavati kunthitavatoḥ kunthitavatsu

Compound kunthitavat -

Adverb -kunthitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria