Declension table of ?kunthitā

Deva

FeminineSingularDualPlural
Nominativekunthitā kunthite kunthitāḥ
Vocativekunthite kunthite kunthitāḥ
Accusativekunthitām kunthite kunthitāḥ
Instrumentalkunthitayā kunthitābhyām kunthitābhiḥ
Dativekunthitāyai kunthitābhyām kunthitābhyaḥ
Ablativekunthitāyāḥ kunthitābhyām kunthitābhyaḥ
Genitivekunthitāyāḥ kunthitayoḥ kunthitānām
Locativekunthitāyām kunthitayoḥ kunthitāsu

Adverb -kunthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria