Declension table of kunthitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kunthitā | kunthite | kunthitāḥ |
Vocative | kunthite | kunthite | kunthitāḥ |
Accusative | kunthitām | kunthite | kunthitāḥ |
Instrumental | kunthitayā | kunthitābhyām | kunthitābhiḥ |
Dative | kunthitāyai | kunthitābhyām | kunthitābhyaḥ |
Ablative | kunthitāyāḥ | kunthitābhyām | kunthitābhyaḥ |
Genitive | kunthitāyāḥ | kunthitayoḥ | kunthitānām |
Locative | kunthitāyām | kunthitayoḥ | kunthitāsu |