Declension table of kunthitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kunthitaḥ | kunthitau | kunthitāḥ |
Vocative | kunthita | kunthitau | kunthitāḥ |
Accusative | kunthitam | kunthitau | kunthitān |
Instrumental | kunthitena | kunthitābhyām | kunthitaiḥ |
Dative | kunthitāya | kunthitābhyām | kunthitebhyaḥ |
Ablative | kunthitāt | kunthitābhyām | kunthitebhyaḥ |
Genitive | kunthitasya | kunthitayoḥ | kunthitānām |
Locative | kunthite | kunthitayoḥ | kunthiteṣu |