Declension table of kunthiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kunthiṣyan | kunthiṣyantau | kunthiṣyantaḥ |
Vocative | kunthiṣyan | kunthiṣyantau | kunthiṣyantaḥ |
Accusative | kunthiṣyantam | kunthiṣyantau | kunthiṣyataḥ |
Instrumental | kunthiṣyatā | kunthiṣyadbhyām | kunthiṣyadbhiḥ |
Dative | kunthiṣyate | kunthiṣyadbhyām | kunthiṣyadbhyaḥ |
Ablative | kunthiṣyataḥ | kunthiṣyadbhyām | kunthiṣyadbhyaḥ |
Genitive | kunthiṣyataḥ | kunthiṣyatoḥ | kunthiṣyatām |
Locative | kunthiṣyati | kunthiṣyatoḥ | kunthiṣyatsu |